top of page

Baby Names and their Meanings - 2 - Mrunal Patwardhan

1. सुव्रतः 


‘सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।


विष्णुसहस्रनामावलिसु एषा कण्डिका अस्ति। अत्र सुव्रतः इति भगवतः विष्णोः नाम अस्ति इति निर्देशयति।


सुव्रतशब्दस्य यथार्थौ ‘सुष्ठु व्रतं यस्य ।, शोभनव्रतयुक्ते।’एतौ स्तः। अन्यकोषे कार्तिकेयः तथा च कार्तिकेयस्य सैनिकानाम् नाम अपि सुव्रतः इति दत्तम्।

In the Vishnu Sahasranama, the verse "सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्" is found. Here, the name 'सुव्रतः' is mentioned as one of Lord Vishnu's names.


The literal meanings of the word 'सुव्रतः' are 'one who possesses a good vow' or 'one endowed with virtuous vows.' In another lexicon, the name 'सुव्रतः' is also attributed to Kartikeya (the god of war) and the soldiers of Kartikeya.


This translation emphasizes the dual usage of the name 'सुव्रतः' for both Lord Vishnu and Kartikeya, highlighting its meaning as one associated with virtuous vows or disciplines.


Further explanation about the name:

Ruling well, strict in observing religious vows, highly virtuous or religious, and a name given to one of Kartikeya's attendants.

2. सर्वज्ञः

यः सर्वज्ञः सर्वविद्।


अमरकोषे भगवान् बुद्धस्य नामावली दत्ता तत्र ‘सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः ॥’ एतस्याम् कण्डिकासु भगवान् बुद्धः इति अर्थेन सर्वज्ञः शब्दः आगच्छति।

 

अमरकोषे एव शिवनामानि दत्तानि तत्र ‘कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः’ अस्याम् कण्डिकायां शिवः इति अर्थेन सर्वज्ञः शब्दः प्राप्तः।


‘सर्वदर्शी निवृत्तात्मा सर्वज्ञो ज्ञानमुत्तमम्' एवं विष्णुसहस्रनामावलिसु विष्णुः इति अर्थेन सर्वज्ञः इति शब्दः प्रयुक्तः। महाभारते अपि श्रीकृष्णस्य कृते सर्वज्ञः इति शब्दस्य प्रयोगः गोचरः।

उपर्युक्तानि उदाहरणानि सर्वज्ञः शब्दस्य ‘परमेश्वरे’ इति एकः एव समग्रः अर्थः दर्शयति। यः कः अपि परमार्थे उन्नतपदं प्राप्तवान् , परमज्ञानं प्राप्तवान् सः 'सर्वज्ञः' इति विशेषणेन गौरवितः। 


In the Amarakosha, a list of names of Lord Buddha is provided, where the term 'सर्वज्ञः' (Sarvajñaḥ) appears with the meaning 'Buddha.' The verse is as follows:


'सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥'


Here, 'सर्वज्ञः' refers to Buddha.


In the same Amarakosha, names of Shiva are also given, and in the verse 'कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः', the word 'सर्वज्ञः' is used with the meaning 'Shiva.'


Similarly, in the Vishnu Sahasranama, the word 'सर्वज्ञः' is used to refer to Vishnu, as seen in the verse: 'सर्वदर्शी निवृत्तात्मा सर्वज्ञो ज्ञानमुत्तमम्'. In the Mahabharata, the term 'सर्वज्ञः' is also used in reference to Lord Krishna.


These examples illustrate that the word 'सर्वज्ञः' universally refers to 'the Supreme Lord' (परमेश्वर). Whoever has attained the highest state of spiritual realization and supreme knowledge is honored with the epithet 'सर्वज्ञः.'


Further explanation about the name:


सर्वज्ञः – All-knowing, omniscient (used for gods and men, especially ministers and philosophers), also refers to Lord Shiva, Lord Vishnu, and Krishna (in Mahabharata: XII, 1616; XIII, 6997, 7036), and a son of Atri.


3. सात्विकः 


सत्त्व गुणेन पूर्णः इति सात्विकः। सत्त्व इति गुणस्य अर्थः सद्गुणैः युक्तः। अस्य शब्दस्य अन्यः अर्थः शरदऋतोः रात्रिः इति अस्ति। शरदऋतौ वातावरणं ल्हादकरम् वर्तते। मुख्यत्वेन शरदरात्रौ मनः प्रसन्नं शान्तं च भवति। एवं ल्हादकरः यः वर्तते सः एव सात्त्विकः।

One who is filled with the quality of sattva (goodness) is called sāttvika. The word sattva refers to someone endowed with virtues or good qualities. Another meaning of this word is 'the night of the autumn season' (शरद् ऋतु). During autumn, the environment is pleasant, and specifically, on autumn nights, the mind tends to feel joyful and calm. Similarly, a person who remains pleasant and tranquil is referred to as sāttvika.


This translation explains the meaning of the word सात्त्विकः, highlighting both its association with virtue and its connection to the tranquil and pleasant nature of autumn nights.

Further explanation about the name:

Spontaneous and sincere, particularly when referring to the actions or expressions of Sāttvika-Bhāva.


Relating to or originating from the Satwa quality: honest, true, good, gentle, and amiable. In poetry and drama, it represents one of the Bhāvas (emotional states or sentiments) into which the expressions of the mind are categorized. This class occupies a middle position between the Sthāyi and Vyabhichāri Bhāvas, signifying the honest and spontaneous expression of deep emotions.


END



🔗 Connect with BhashaLab:









📞 Contact: +91 86577 20901, +91 97021 12044



Comments


bottom of page